Essay on Cow in Sanskrit
This is a short essay, i.e. अनुच्छेदः on Cow, written in Sanskrit.
Transliteration, meaning in English and Hindi translation are given for better understanding.
This essay can be referenced by anyone interested in learning Sanskrit including school students.
गौः।
भारतीयजनानां मनसि धेनुविषये पूज्यभावः अस्ति। गौः पालितपशुः अस्ति। तस्याः चत्वारः पादाः भवन्ति। तस्याः पृच्छं दीर्घम् अस्ति। तस्याः द्वे शृङ्गे स्तः। तस्याः दुग्धं बालकानां कृते श्रेष्ठं पोषणम्। गौः गोमयं ददाति। गोमयम् उत्तमम् इन्धनम्। वैद्याः औषधनिर्माणाय गोमूत्रस्य उपयोगं कुर्वन्ति। गौः धान्यं तृणं च खादति। गौः अस्माकं देशस्य सर्वश्रेष्ठपशुः अस्ति। “गोमाता” इति तस्याः उल्लेखः।
Transliteration
bhāratīyajanānāṃ manasi dhenuviṣaye pūjyabhāvaḥ asti। gauḥ pālitapaśuḥ asti। tasyāḥ catvāraḥ pādāḥ bhavanti। tasyāḥ pṛcchaṃ dīrgham asti। tasyāḥ dve śṛṅge staḥ। tasyāḥ dugdhaṃ bālakānāṃ kṛte śreṣṭhaṃ poṣaṇam। gauḥ gomayaṃ dadāti। gomayam uttamam indhanam। vaidyāḥ auṣadhanirmāṇāya gomūtrasya upayogaṃ kurvanti। gauḥ dhānyaṃ tṛṇaṃ ca khādati। gauḥ asmākaṃ deśasya sarvaśreṣṭhapaśuḥ asti। “gomātā” iti tasyāḥ ullekhaḥ।
English translation
Essay on Cow
People in India have a lot of respect for the holy cow. The cow is a domestic animal. It has four legs. A cow’s tail is long. It has two horns. Cow’s milk is good nourishment for children. Cow gives “cow dung” which is good for lighting fire. Ayurvedic doctors use cows urine for various ayurvedic medications. The cow eats food grains and grass. The cow is the most important animal of our country. IT is considered holy and called “Mother Cow”.
हिंदी में अनुवाद
गाय पर निबंध
भारतीय लोगों के मन में गाय के बारे में आदर है। गाय एक पालतू पशू है। उसको चार पैर होते हैं। उसकी पूँछ लंबी होती है। उसको दो सींग होते है। उसका दूध बच्चों के लिए अच्छा पोषण है। गाय गोबर देती है। गोबर एक उत्तम इंधन है। वैद्य औषधनिर्मिती में गोमूत्र का उपयोग करते हैं। गाय धान्य और घास खाती है। गाय अपने देश का सर्वश्रेष्ठ पशू है। ‘गोमाता’ ऐसा उसका उल्लेख किया जाता है।