आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् Sanskrit Proverbs on Foolishness

सुभाषितम्

आलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

आलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।
अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

ālasasya kuto vidyā avidyasya kuto dhanam।
adhanasya kuto mitraṃ amitrasya kutaḥ sukham॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

How can a lazy person gain knowledge? Without knowledge, how will one get wealth? Without wealth, how will one have friends? Without friends, how will one be happy?

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

जो आलस करते हैं, उन्हें विद्या कैसे मिलेगी? जिनके पास विद्या नहीं, उनको धन कैसे मिलेगा? जो निर्धन हैं, उनको मित्र कैसे मिलेंगे? (और) मित्र के बिना सुख कैसे मिलेगा?

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments