Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube

सुभाषितम्

आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः।

Sanskrit Proverb on wisdom
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahāripuḥ।
nāstyudyamasamo bandhuḥ kṛtvā yaṃ nāvasīdati॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
संस्कृते अर्थः

आलस्यं मनुष्याणां शरीरस्थः महान् रिपुः अस्ति। उद्यमसमः बन्धुः न अस्ति, यं कृत्वा मनुष्यः न अवसीदति।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

“आलस्य” यह मनुष्य के शरीर में रहनेवाला सबसे बड़ा शत्रु है। “परिश्रम” जैसा दूसरा कोई मित्र नहीं क्योंकि परिश्रम करनेवाला कभी दुःखी नहीं होता।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Laziness is the greatest enemy residing in a human’s body. There is no friend like hard work. The one who does hard work is never unhappy.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

“आलस्य” यह मनुष्य के शरीर में रहनेवाला सबसे बड़ा शत्रु है। “परिश्रम” जैसा दूसरा कोई मित्र नहीं क्योंकि परिश्रम करनेवाला कभी दुःखी नहीं होता।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants