Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
विद्या रुपं कुरुपाणां क्षमा रुपं तपस्विनाम् Sanskrit Proverb on Knowledge

सुभाषितम्

विद्या रुपं कुरुपाणां क्षमा रुपं तपस्विनाम्।

Sanskrit Proverb on Knowledge
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

विद्या रुपं कुरुपाणां क्षमा रुपं तपस्विनाम्।
कोकिलानां स्वरो रुपं स्त्रीणां रुपं पतिव्रतम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

vidyā rupaṃ kurupāṇāṃ kṣamā rupaṃ tapasvinām।
kokilānāṃ svaro rupaṃ strīṇāṃ rupaṃ pativratam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Knowledge is the persona of a deformed person. Forgiving is the persona of sages. Cuckoo’s persona is it’s voice. A woman’s persona is in her commitment to spouse (family).

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

कुरुप का रुप विद्या है। तपस्वी का रुप क्षमा है। कोकिला का रुप स्वर है। स्त्री का रुप पातिव्रत्य है।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants