Essay On Fish in Sanskrit - 5 Lines
Table of Contents
Video of Essay on Fish in Sanskrit - 5 Lines
मत्स्यः इति विषये संस्कृतभाषायां निबन्धः
मत्स्यः जलजीवः अस्ति।
सः तडागे, नद्यां सागरे च वसति।
मत्स्यः नैकानां प्रकाराणां भवति।
तस्य वर्णाः अपि विविधाः भवन्ति।
मीनः, झषः इत्यादीनि तस्य अन्यानि नामानि सन्ति।
Essay On Fish
Fish is an aquatic animal.
It lives in ponds, rivers and oceans.
There are many types of fish.
It also varies in colour.
It is also known by other names like Meen, Jhash etc.
मत्स्य पर निबंध
मत्स्य जलजीव है।
वह तालाब, नदी और सागर में रहता है।
मत्स्य अनेक प्रकार का होता है।
उसके रंग भी विविध होते हैं।
मीन, झष इत्यादि उसके अन्य नाम हैं।