Essay On Orange in Sanskrit - 5 Lines
Table of Contents
Video of Essay on Orange in Sanskrit - 5 Lines
नारङ्गम् इति विषये संस्कृतभाषायां निबन्धः
नारङ्गफलम् एकं स्वादु फलम् अस्ति।
एतत् गोलाकारं नारङ्गवर्णं च भवति।
अस्मिन् बहुः रसः भवति।
नारङ्गं मधुरम् अथवा अम्लं भवति।
नारङ्गं स्वास्थ्याय हितकरं भवति।
Essay On Orange
Orange is a delicious fruit.
It is round and orange in colour.
It is very juicy.
Orange is sweet or sour.
Orange is good for health.
संतरा पर निबंध
संतरा एक स्वादिष्ट फल है।
यह गोलाकार और नारंगी रंग का होता है।
इसमें बहुत रस होता है।
संतरा मीठा या खट्टा होता है।
संतरा स्वास्थ्य के लिए हितकर होता है।