Essay On Parrot in Sanskrit - 5 Lines
Table of Contents
Video of Essay on Parrot in Sanskrit - 5 Lines
शुकः इति विषये संस्कृतभाषायां निबन्धः
शुकः आनन्दकरः खगः अस्ति।
शुकः मुख्यतः उष्णप्रदेशेषु वसति।
शुकः मरीचिकां खादति।
शुकः बालकानाम् अतीव प्रियः अस्ति।
कीरः, किङ्किरातः इत्यादीनि शुकस्य अन्यानि नामानि।
Essay On Parrot
The parrot is a delightful bird.
The parrot lives primarily in warm regions.
The parrot eats chilies.
The parrot is liked by all children.
Other names for parrot are Keer, Kinkirata.
तोता पर निबंध
तोता आनन्ददायक पक्षी है।
तोता मुख्य रूप से उष्ण प्रदेशों में रहता है।
तोता मिरची खाता है।
तोता बच्चों को अतीव प्रिय है।
कीर, किङ्किरात इत्यादि तोते के अन्य नाम है।