Essay On Water in Sanskrit - 5 Lines
Table of Contents
Video of Essay on Water in Sanskrit - 5 Lines
जलम् इति विषये संस्कृतभाषायां निबन्धः
जलस्य अन्यानि नामानि उदकं, नीरं, वारि तथा च तोयम् इति सन्ति।
जलं जीवनस्य आधारः अस्ति।
स्वच्छेन जलेन जीवनं स्वस्थं भवति।
जलस्य नैके उपयोगाः सन्ति।
अतः जलस्य संरक्षणं सर्वेषां दायित्वम् अस्ति।
Essay On Water - 5 Lines
Other names for water are udaka, neer, wari, and toya.
Water is the basis of life.
Clean water makes life healthy.
Water has many uses.
Therefore, conserving water is everyone’s duty.
पानी पर निबंध - 5 पंक्तियाँ
पानी के अन्य नाम उदक, नीर, वारि तथा तोय हैं।
जल जीवन का आधार है।
स्वच्छ जल से जीवन स्वस्थ होता है।
जल के अनेक उपयोग हैं।
इसलिए जल का संरक्षण सब का कर्तव्य है।