Essay on Garden in Sanskrit
Table of Contents
Video of Essay on Garden in Sanskrit
उद्यानम् इति विषये संस्कृते निबन्धः।
मम गृहस्य समीपे एकम् उद्यानम् अस्ति। इदम् उद्यानं सर्वेभ्यः जनेभ्यः आनन्दस्य स्थानम् अस्ति।
उद्यानं बहु विशालम् अस्ति। तत्र बहवः हरिताः वृक्षाः सन्ति। फलदायिनां वृक्षाणां फलानि खादितुं बालकेभ्यः बहु रोचते। उद्याने पुष्पपादपाः अपि सन्ति। एतेषां समीपे भ्रमराः गुञ्जन्ति। अस्मिन् सुन्दरे उद्याने पशवः अपि आगच्छन्ति।
बहवः जनाः तेषां पालनीयपशुभिः सह अत्र आगच्छन्ति। कुक्कुराः आनन्देन क्रीडन्ति। बिडालाः वृक्षाणां छायायाम् आरामं कुर्वन्ति। वृक्षेषु नीडेषु खगाः वसन्ति। चटकाः प्रातःकाले सायङ्काले च मधुरं कूजन्ति। कदा-कदा कोकिलाः सुन्दरं गायन्ति। यदा शुकाः आगछन्ति, तदा ते चर्चां कुर्वन्ति। एते सर्वे पशवः खगाः च उद्यानं तस्य सौन्दर्यस्य स्वच्छतायाः च कारणात् आगच्छन्ति।
उद्यानपालस्य परिश्रमेण एव उद्यानस्य सौन्दर्यं वर्धते। सः प्रतिदिनं निरन्तरं पादपान् वृक्षान् च सिञ्चति।
प्रतिदिनं सायङ्काले बालकाः क्रीडितुम् आगच्छन्ति। ते बहुविधाः क्रिडाः क्रीडन्ति। यथा – क्रिकेटक्रीडा, धावनम्, आदिक्रीडाः।
उद्यानं जनानां विश्रामस्य स्थानं अस्ति। उद्यानम् अस्माकं जीवनस्य महत्त्वपूर्णः भागः अस्ति।
Essay on Garden
There is a garden near my home. This is a place of happiness for all those who come here.
The garden is very big. There are many green trees there. Children like to eat the fruits of fruit bearing trees. Flowering plants are also there in the garden. Bees buzz around these flowers. Animals also come to this beautiful garden.
Many people come here with their pets. Dogs play happily. Cats rest in the shade of trees. Birds live in nests in trees. Sparrows chirp in the mornings and in the evenings. Cuckoo birds also sing sometimes. When parrots come, they talk very much. All of these birds and animals come to the garden because of its beauty and cleanliness.
The garden remains beautiful because of the hard work of the gardener. He waters the plants and trees tirelessly everyday.
Every evening, children come to play in the garden. They play many games. E.g. – Cricket, races, etc.
The garden is a place of relaxation for people. The garden is an important part of our lives.
बगीचे पर निबंध
मेरे घर के पास एक उद्यान है। यह उद्यान सभी लोगों के लिए खुशी का स्थान है।
बगीचा बहुत बड़ा है। यहाँ बहुत सारे हरे पेड़ हैं। बच्चों को फलदायी पेड़ों के फल खाना पसंद है। बगीचे में फूल भी हैं। इन फूलों के पास मधुमक्खियाँ गुंजन करती हैं। इस सुंदर बगीचे में जानवर भी आते हैं।
लोग यहाँ अपने पालतू जानवरों के साथ आते हैं। कुत्ते खुशी से खेलते हैं। बिल्लियाँ पेड़ों की छाया में आराम करती हैं। पक्षी पेड़ों में घोंसलों में रहते हैं। सुबह और शाम को चिड़ियाँ चहकती हैं। कोयल पक्षी भी कभी-कभी गाते हैं। जब तोते आते हैं तो बहुत बातें करते हैं। ये सभी पक्षी और जानवर बगीचे में इसकी सुंदरता और स्वच्छता के कारण आते हैं।
माली की मेहनत से बगीचा सुंदर रहता है। वह प्रतिदिन निरंतर पौधों और पेड़ों को पानी देता है।
हर शाम बच्चे बगीचे में खेलने आते हैं। वे अनेक खेल खेलते हैं। जैसे – क्रिकेट, दौड़, आदि।
बगीचा लोगों के लिए विश्राम का स्थान है। बगीचा हमारे जीवन का महत्त्वपूर्ण स्थान है।