Essay on Parrot in Sanskrit
Table of Contents
Video of Essay on Parrot in Sanskrit
शुकः इति विषये संस्कृते निबन्धः।
शुकः आनन्दकरः खगः अस्ति। तस्य अन्यनामानि – “कीरः किङ्किरातः च” इति।
मधुरस्वरं तस्य वैशिष्ट्यम्। तस्य द्वौ पादौ स्तः। शुकस्य चञ्चू रक्तवर्णा अस्ति। तस्य चञ्चू वक्राकारा अपि अस्ति। शुकः अनेकवर्णानां भवति। परं, भारतदेशे तस्य वर्णः हरितः भवति। तस्य पृच्छम् अपि शोभनम् अस्ति। एषः खगः सुन्दरः अस्ति।
साधारणतया, एषः खगः उष्णप्रदेशेषु वसति। शुकः वृक्षेषु नीडं करोति। शुकः मरीचिकां खादति। शुकः फलानि, धान्यानि, बीजानि अपि खादति। एषः खगः बालकानाम् अतीव प्रियः। शुकः बुद्धिमान् अस्ति। शुकः अनुकरणं जानाति। जनाः तं विविधान् शब्दान् पाठयन्ति।
शुकः मह्यम् अतीव रोचते।
Essay on Parrot
The parrot is a bird that spreads happiness. Other names of the parrot include – Keera, Kinkaraata, etc.
A melodious voice is its speciality. It has two legs. The beak of the parrot is red in colour. Its beak is also curved. The parrot can be of many colours. However, in India it is of green colour. Its tail also looks very nice. This bird is very beautiful.
Normally, this bird lives in tropical regions. The parrot makes nests in trees. The parrot eats chilies. The parrot also eats fruits, grains and seeds. This bird is the favourite of children. The parrot is intelligent. The parrot is also able to perform imitation. People teach it many different words.
I like the parrot very much.
तोता पर निबंध।
तोता आनन्दकर पक्षी है। उसके दूसरे नाम हैं – कीर और किङ्किरात।
मधुर स्वर उसका वैशिष्ट्य है। उसके दो पैर होते हैं। तोते की चोंच लाल रंग की होती है। उसकी चोंच टेढ़ी भी होती है। तोता अनेक रंगों का होता है। पर, भारतदेश में उसका रंग हरा होता है। उसकी पूँछ भी अच्छी दिखती है। यह पक्षी सुन्दर है।
आम तौर पर, यह पक्षी उष्णप्रदेशों में रहता है। तोता पेड़ों मे घोंसला बनाता है। तोता मिरची खाता है। तोता फल, धान्य और बीज भी खाता है। यह पक्षी बच्चों का अतीव प्रिय है। तोता बुद्धिमान है। तोता अनुकरण करना भी जानता है। लोग उसे विविध शब्द सिखाते हैं।
तोता मुझे बहुत पसंद है।