अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम् Sanskrit proverb on Advice

सुभाषितम्

अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम्।
रिक्तपाणिर्न पश्येत् च राजानं देवतां गुरूम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

agnihotraṃ gṛhaṃ kṣetraṃ mitraṃ bhāryāṃ sutaṃ śiśum।
riktapāṇirna paśyet ca rājānaṃ devatāṃ gurūm॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

One should not go empty handed when meeting a friend, wife, son, small child, king, home, holy place, yagna, mandir or a teacher. One should take some gift.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

यज्ञ, घर, तीर्थस्थान, मित्र, भार्या, पुत्र, छोटा बच्चा, राजा, देवता और गुरू इनको मिलने जाऐंगे, तो खाली हाथ नहीं जाना चाहिए। कुछ भेंटवस्तू लेके जानी चाहिए।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments