अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती Sanskrit Proverb on Knowledge

सुभाषितम्

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

apūrvaḥ ko’pi kośo’yaṃ vidyate tava bhāratī।
vyayato vṛddhimāyāti kṣayamāyāti sañcayāt॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

O’ Goddess Saraswati Devi, your treasure of knowledge is really very amazing and unique. Knowledge increases when used and decreases if accumulated without sharing.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

हे देवी सरस्वती, आपका विद्यारुपी कोश अपूर्व है। विद्या का उपयोग करने से, विद्या की वृद्धी होती है और उसका संचय करने से कम होती है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments