अभिवादनशीलस्य नित्यं वृद्धोपसेविनः Sanskrit Proverb on Virtue

सुभाषितम्

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ।
catvāri tasya vardhante āyurvidyā yaśo balam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

People who have a good character and are humble, who respect and serve the elderly, their age, knowledge, fame and strength increases.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

जो व्यक्ति सुशील और विनम्र होते हैं, बड़ों का सम्मान करते हैं, वृद्ध व्यक्तियों की सेवा करते हैं, उनकी आयु, विद्या, कीर्ति और बल इन चारों में वृद्धी होती हैं।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments