अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् Sanskrit Proverb on foolishness

सुभाषितम्

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।
अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

alasasyakuto vidyā avidyasya kuto dhanam।
adhanasya kuto mitraṃ amitrasya kutaḥ sukham॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

How can a lazy person gain knowledge? Without knowledge, how will one get wealth? Without wealth, how will one have friends? Without friends, how will one be happy?

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

जो आलस करते हैं, उन्हें विद्या कैसे मिलेगी? जिनके पास विद्या नहीं, उनको धन कैसे मिलेगा? जो निर्धन हैं, उनको मित्र कैसे मिलेंगे? (और) मित्र के बिना सुख कैसे मिलेगा?

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments