अष्टादश पुराणेषु व्यासस्य वचनद्वयम् Sanskrit Proverb on Virtue

सुभाषितम्

अष्टादश पुराणेषु व्यासस्य वचनद्वयम्

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

अष्टादश पुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनाम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

aṣṭādaśa purāṇeṣu vyāsasya vacanadvayam।
paropakāraḥ puṇyāya pāpāya parapīḍanām॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

In all the 18 Puranas, two messages of Maharshi Vyas are very important. First – Doing favour to others is saintly and second – giving trouble to others is a sin.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

सभी १८ पुराणों में महर्षि व्यास के दो वचन महत्त्वपूर्ण हैं। पहला- दूसरों का भला करना पुण्य है। दूसरा- दूसरों को दुःख देना पाप है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments