आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः Sanskrit Proverb on Wisdom

सुभाषितम्

आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahāripuḥ।
nāstyudyamasamo bandhuḥ kṛtvā yaṃ nāvasīdati॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Laziness is the greatest enemy residing in a human’s body. There is no friend like hard work. The one who does hard work is never unhappy.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

“आलस्य” यह मनुष्य के शरीर में रहनेवाला सबसे बड़ा शत्रु है। “परिश्रम” जैसा दूसरा कोई मित्र नहीं क्योंकि परिश्रम करनेवाला कभी दुःखी नहीं होता।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments