आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला General Sanskrit Proverb

सुभाषितम्

आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

āśā nāma manuṣyāṇāṃ kācidāścaryaśṛṅkhalā।
yayā baddhāḥ pradhāvanti muktāstiṣṭhanti paṅguvat॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Hope is a surprising chain which belongs to humans. Those who are bound, run fast but those who are free, stand still like a paralytic.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

आशा नाम की मनुष्य की एक आश्चर्यकारक शृंखला है।इससे जो बंधे हुए हैं वो भागते रहते हैं। इससे जो मुक्त हैं वो पंगु की तरह शांत मन से एक ही जगह पर खडे रहते हैं।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments