उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः Sanskrit Proverb on Virtue

सुभाषितम्

उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

उद्यमः, साहसं, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः।
षड् एते यत्र वर्तन्ते तत्र देवः सहायकृत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

udyamaḥ, sāhasaṃ, dhairyaṃ, buddhiḥ, śaktiḥ, parākramaḥ।
ṣaḍ ete yatra vartante tatra devaḥ sahāyakṛt॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

When the following virtues i.e. Perseverance, Courage, Patience, Intelligence, Strength, and Valour  are present in a person, even god becomes helpful (God helps that person)

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

उद्योग, साहस, धैर्य, बुद्धि, शक्ति, और पराक्रम ये छः गुण जहाँ (जिस व्यक्ति) में होते हैं, ईश्वर उसकी सहायता करते हैं।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments