उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये Sanskrit Proverb on Foolishness

सुभाषितम्

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयः पानं भुजङ्गानां केवलं विषवर्धनम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

upadeśo hi mūrkhāṇām prakopāya na śāntaye।
payaḥ pānam bhujaṅgānām kevalam viṣavarthanam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

One must never give advise to foolish people, as it angers them instead of calming them. It is the same as feeding milk to a serpent which will lead to increase in its venom.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मूर्ख को उपदेश करेंगे (सलाह देंगे) तो वह गुस्सा हो जाता है, शांत नही होता। साँप को दूध पिलाना, उसका विष बढाने जैसा है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments