एकः स्वादु न भुञ्जीत एकश्च अर्थान् न चिन्तयेत् Sanskrit Proverb on Advice

सुभाषितम्

एकः स्वादु न भुञ्जीत एकश्च अर्थान् न चिन्तयेत्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

एकः स्वादु न भुञ्जीत एकश्च अर्थान् न चिन्तयेत्।
एको न गच्छेत् अध्वानं न एकः सुप्तेशु जागृयात्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

ekaḥ svādu na bhuñjīta ekaśca arthān na cintayet।
eko na gacchet adhvānaṃ na ekaḥ supteśu jāgṛyāt॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A person should not eat good food alone, should not think to become the only wealthy person, should not travel alone, should be awake when others are sleeping. This means a person should be one with others.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

व्यक्ति ने अकेले स्वदिष्ट पदार्थ नहीं खाना चाहिये। (सब के साथ खाने में आनंद मिलता है)। अकेले धनवान होने के बारे में नहीं सोचना चाहिये। अकेले ने प्रवास नहीं करना चाहिये। जब सभी सो रहे हैं, तब अकेले ने जागृत नहीं रहना चाहिये।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments