काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् Sanskrit Proverb on Wisdom

सुभाषितम्

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

kāvyaśāstravinodena kālo gacchati dhīmatām।
vyasanena ca mūrkhāṇāṃ nidrayā kalahena vā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

An intelligent person spends his or her time in reading/learning literature and philosophy while a foolish person spends his or her time in sleep, addiction or quarreling.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

बुद्धिमान लोग अपना समय काव्यशास्त्र (पठन-पाठन) में व्यतीत करते हैं और मूर्ख लोगों का समय व्यसन, निद्रा अथवा कलह में बीतता है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments