गच्छन् पिपीलिको याति योजनानां शतान्यपि General Sanskrit Proverb

सुभाषितम्

गच्छन् पिपीलिको याति योजनानां शतान्यपि

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

गच्छन् पिपीलिको याति योजनानां शतान्यपि।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

gacchan pipīliko yāti yojanānāṃ śatānyapi।
agacchan vainateyo’pi padamekaṃ na gacchati॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

An ant covers a long distance when it keeps moving. However, a still Garuda, cannot move one step forward.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

लगातार चल रहीं चींटी कोंसों दूर पहुँच जाती है। लेकिन रुका हुआ गरुड एक कदम भी आगे नहीं बढ़ सकता।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments