

गच्छन् पिपीलिको याति योजनानां शतान्यपि।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति॥

gacchan pipīliko yāti yojanānāṃ śatānyapi।
agacchan vainateyo’pi padamekaṃ na gacchati॥

गच्छन् पिपीलिकः योजनानां शतानि अपि याति। अगच्छन् वैनतेयः एकं पदम् अपि न गच्छति।

लगातार चल रहीं चींटी कोंसों दूर पहुँच जाती है। लेकिन रुका हुआ गरुड एक कदम भी आगे नहीं बढ़ सकता।

An ant covers a long distance when it keeps moving. However, a still Garuda, cannot move one step forward.
Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.
Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.
Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.
Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.