Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
चलति एकेन पादेन तिष्ठति एकेन पण्डितः Sanskrit Proverb on Advice

सुभाषितम्

चलति एकेन पादेन तिष्ठति एकेन पण्डितः।

Sanskrit Proverb on Advice
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

चलति एकेन पादेन तिष्ठति एकेन पण्डितः।
न असमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

calati ekena pādena tiṣṭhati ekena paṇḍitaḥ।
na asamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

An intelligent person takes one leg forward and stands firmly on his other leg. This way, by taking one step at a time, he moves forward. He/she does not take the next step till they are sure about it.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

ज्ञानी व्यक्ति एक पैर आगे डालता है और दूसरे पैर पर खड़ा रहता है। इसी तरह एक-एक पैर आगे बढ़ाके वह चलता है। चलने की आगेवाली जगह अच्छी तरह से बिना देखें, पहली जगह नहीं छोड़नी चाहिए।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants