जलबिन्दुनिपातेन क्रमशः पूर्यते घटः Sanskrit Proverb on Knowledge

सुभाषितम्

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

jalabindunipātena kramaśaḥ pūryate ghaṭaḥ।
sa hetuḥ sarvavidyānāṃ dharmasya ca dhanasya ca॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Adding drop by drop water to a vessel, fills it slowly. Same is true with all kinds of knowledge, virtuous deeds and wealth.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

एक एक बूँद पानी से धीरे धीरे घडा भर जाता है। उसी तरह सभी विद्या, धर्म और संपत्ती का संचय करना पडता है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments