तृणात् लघुतरः तूलः, तूलादपि च याचकः Sanskrit Proverb on Humor

सुभाषितम्

तृणात् लघुतरः तूलः तूलादपि च याचकः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

तृणात् लघुतरः तूलः, तूलादपि च याचकः।
वायुना किं न नीतोऽसौ? ‘माम् अयं प्रार्थयेत्’ इति॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

tṛṇāt laghutaraḥ tūlaḥ, tūlādapi ca yācakaḥ।
vāyunā kiṃ na nīto’sau? ‘mām ayaṃ prārthayet’ iti॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Cotton is lighter than grass. A needy person is considered to be lighter than cotton. So, how is the mercy person not blown away by the wind? (This is because the wind believes that the needy person might ask for anything from it).

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

तृण (घास) से रूई छोटी और हलकी होती है। रूई से याचक (मांगनेवाला) अधिक हलका होता है। फिर याचक को हवा कयों नहीं उडाती है? (हवा को मन में डर लगता है कि यह याचक मुझसे कुछ भी मांग सकता है।)

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments