दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb

सुभाषितम्

दाने तपसि शौर्ये च विज्ञाने विनये नये

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

दाने तपसि शौर्ये च विज्ञाने विनये नये।
विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

dāne tapasi śaurye ca vijñāne vinaye naye।
vismayo na hi kartavyo bahuratnā vasundharā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Donation, penance, valiance, great knowledge, politeness and great values. We should not be surprised at all of these qualities as the earth is full of gems (various good qualities).

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

दान में, तप में, शौर्य में, विशेष ज्ञान में, नम्रता में, और नीति में आश्चर्य नहीं करना चाहिए। यह पृथ्वी अनेक रत्नोंवाली (अनेक सद्गुणों से भरी) हैं।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments