Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
दुर्जनेन समं सख्यं द्वेषं चापि न कारयेत् Sanskrit Proverb on Wisdom

सुभाषितम्

दुर्जनेन समं सख्यं द्वेषं चापि न कारयेत्।

Sanskrit Proverb on wisdom
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

दुर्जनेन समं सख्यं द्वेषं चापि न कारयेत्।
उष्णो दहति च अङ्गारः शीतः कृष्णायते करम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

durjanena samaṃ sakhyaṃ dveṣaṃ cāpi na kārayet।
uṣṇo dahati ca aṅgāraḥ śītaḥ kṛṣṇāyate karam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

One must not be friends or be enemies with wicked people as it is just like hot coal burning one’s hand when held and cold coal making one’s hand black.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

दुर्जन लोगों के साथ मित्रता और शत्रुता दोनों नहीं करनी चाहिए। जैसे – गरम कोयला हाथ को जलाता है और ठंडा कोयला हाथ को काला कर देता है।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants