दुर्बलस्य बलम् राजा बालानां रोदनं बलम् Sanskrit Proverb on Foolishness

सुभाषितम्

दुर्बलस्य बलम् राजा बालानां रोदनं बलम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

दुर्बलस्य बलम् राजा बालानां रोदनं बलम्।
बलम् मूर्खस्य मौनित्वं चौराणामनृतं बलम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

durbalasya balam rājā bālānāṃ rodanaṃ balam।
balam mūrkhasya maunitvaṃ caurāṇāmanṛtaṃ balam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

The king is the strength of a weak person. Crying is the strength of a child. Keeping mum is the strength of a foolish person. Lying is the strength of a thief.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

दुर्बलों का बल राजा है। बच्चों का बल रोदन (रोना) है। मूर्खों का बल मौन रखना है। चोरों का बल असत्य है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments