नरस्याभरणं रूपं रूपस्याभरणं गुणः Sanskrit Proverb on Virtue

सुभाषितम्

नरस्याभरणं रूपं रूपस्याभरणं गुणः

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

नरस्याभरणं रूपं रूपस्याभरणं गुणः।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

narasyābharaṇaṃ rūpaṃ rūpasyābharaṇaṃ guṇaḥ।
guṇasyābharaṇaṃ jñānaṃ jñānasyābharaṇaṃ kṣamā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Beauty is the ornament of a Human, Virtues are the ornaments of Beauty , Knowledge is the ornament of Virtue, Forgiveness is the ornament of Knowledge.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मनुष्य का आभूषण उसका रूप होता है, रूप का आभूषण गुण, गुण का आभूषण ज्ञान होता है , ज्ञान का आभूषण क्षमा होता है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments