नलिकागतम् अपि कुटिलं न भवति सरलं शुनःपृच्छम् Sanskrit Proverb on Humor

सुभाषितम्

नलिकागतम् अपि कुटिलं न भवति सरलं शुनःपृच्छम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

नलिकागतम् अपि कुटिलं न भवति सरलं शुनःपृच्छम्।
तद्वत् खलहृदयं बोधितम् अपि न एव याति माधुर्यम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

nalikāgatam api kuṭilaṃ na bhavati saralaṃ śunaḥpṛccham।
tadvat khalahṛdayaṃ bodhitam api na eva yāti mādhuryam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Trying to straighten a dog’s tail is of no use, irrespective of whatever measures one tries. Similarly, trying to put some sense in a bad person does not have any impact. The person continues to have bad thoughts about others.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

कुत्ते की पूँछ नली में डालकर रखेंगे तब भी नली निकालने के बाद पूँछ टेढ़ी ही रहती है, सीधी नहीं होती। उसी प्रकार से दुष्ट व्यक्ति या दुर्जन को कितना भी उपदेश देंगे, फिर भी उसके हृदय से कटुभावना नहीं जाती।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments