नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit Proverb

सुभाषितम्

नाभिषेको न संस्कारः सिंहस्य क्रियते वने।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

नाभिषेको न संस्कारः सिंहस्य क्रियते वने।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane।
vikramārjitasattvasya svayameva mṛgendratā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

For a lion to become the King of the forest, rituals are not performed. By the power of his might alone, he is considered to be the King of the forest.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

वन में सिंह का कोई भी अभिषेक या संस्कार नहीं करता है। केवल अपने पराक्रम और बल पर वह स्वयं पशुओं का राजा बन जाता है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

Learn about the famous subhashita दाने तपसि शौर्ये च विज्ञाने विनये नये with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments