

नास्ति विद्यासमाे बन्धुः, नास्ति विद्यासमः सुह्रद्।
नास्ति विद्यासमम् वित्तम्, नास्ति विद्यासमम् सुखम्॥

nāsti vidyāsamāe bandhuḥ, nāsti vidyāsamaḥ suhrad।
nāsti vidyāsamam vittam, nāsti vidyāsamam sukham॥

There is no friend nor a relative like knowledge. There is no wealth comparable to knowledge. There is no happiness equivalent to knowledge.

विद्या (ज्ञान) जैसा कोई भाई (बंधु) नहीं, विद्या जैसा कोई मित्र नहीं। विद्या जसा कोई धन नहीं, विद्या जैसी कोई खुशी नहीं।
Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.
Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.
Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.
Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.