न कश्चित् कस्यचित् मित्रं न कस्यचित् कश्चिद् रिपुः Sanskrit Proverb on Friendship

सुभाषितम्

न कश्चित् कस्यचित् मित्रं न कस्यचित् कश्चिद् रिपुः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

न कश्चित् कस्यचित् मित्रं, न कस्यचित् कश्चिद् रिपुः।
व्यवहारेण एव जायन्ते, मित्राणि रिपवस्तथा॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

na kaścit kasyacit mitraṃ, na kasyacit kaścid ripuḥ।
vyavahāreṇa eva jāyante, mitrāṇi ripavastathā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

No one is a friend, nor is one an enemy of one another. Friends and enemies can only be recognized through their behaviour.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

कोई किसीका मित्र नहीं होता, कोई किसीका शत्रु नहीं होता। कार्यवश से ही मित्र और शत्रु बनते हैं।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments