न कश्चिदपि जानाति किं कस्य श्वो भविष्यति Sanskrit Proverb on Wisdom

सुभाषितम्

न कश्चिदपि जानाति किं कस्य श्वो भविष्यति।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

न कश्चिदपि जानाति किं कस्य श्वो भविष्यति।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

na kaścidapi jānāti kiṃ kasya śvo bhaviṣyati।
ataḥ śvaḥ karaṇīyāni kuryādadyaiva buddhimān॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Nobody can foresee what will happen tomorrow. Therefore, wise people always do their work today, rather than tomorrow.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

आनेवाले कल में क्या होने वाला है, यह कोई भी नहीं जानता। इसलिए बुद्धिमान व्यक्ति जो कार्य कल करना है, उसे आज ही करते हैं।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments