

न चौरहार्यं न च राजहार्यं, न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं, विद्याधनं सर्वधनप्रधानम्॥

na caurahāryam na ca rājahāryam, na bhrātṛbhājyam na ca bhārakāri।
vyaye kṛte vardhata eva nityam, vidyādhanam sarvadhanapradhānam॥

Knowledge cannot be robbed, nor can it be taken away by a king. It cannot be divided among brothers, nor does it burden one. It increases, if used regularly. Knowledge is the greatest kind of wealth.

चोर चुरा नहीं सकते, राजा ले नहीं सकता, भाइयों में भाग नहीं कर सकते, खर्च करने से हमेशा बढ़ता है (इसलिए) विद्याधन सर्व प्रकार के धनों में श्रेष्ठ है।
Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.
Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.
Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.
Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.