Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि Sanskrit Proverb on Knowledge

सुभाषितम्

न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।

Sanskrit Proverb on Knowledge
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

न चौरहार्यं न च राजहार्यं, न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं, विद्याधनं सर्वधनप्रधानम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

na caurahāryam na ca rājahāryam, na bhrātṛbhājyam na ca bhārakāri।
vyaye kṛte vardhata eva nityam, vidyādhanam sarvadhanapradhānam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Knowledge cannot be robbed, nor can it be taken away by a king. It cannot be divided among brothers, nor does it burden one. It increases, if used regularly. Knowledge is the greatest kind of wealth.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

चोर चुरा नहीं सकते, राजा ले नहीं सकता, भाइयों में भाग नहीं कर सकते, न ही यह किसी पर बोझ डालता है। खर्च करने से हमेशा बढ़ता है (इसलिए) विद्याधन सर्व प्रकार के धनों में श्रेष्ठ है।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
शब्दार्थाः

चौरहार्यं – जिसे चोर चुरा सकता है, what a thief can steal
राजहार्यं – राजा जिसे छीन सकता है, what the king can take away
भ्रातृभाज्यं – जो भाइयों के बीच बाँटा जा सकता है, that which can be divided among brothers
भारकारि – भार बढ़ानेवाला, increasing burden
व्यये कृते – खर्च करने पर, on spending

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
अन्वयः

(विद्याधनं) चौरहार्यं न, राजहार्यं च न (अस्ति)। भ्रातृभाज्यं न, भारकारि च न (अस्ति)। (विद्याधनं) व्यये कृते एव नित्यं वर्धते। (अतः) विद्याधनं सर्वधनप्रधानम् (अस्ति)।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants