परोपदेशे समये शिष्टाः सर्वे भवन्ति वै Sanskrit Proverb on Advice

सुभाषितम्

परोपदेशे समये शिष्टाः सर्वे भवन्ति वै।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

परोपदेशे समये शिष्टाः सर्वे भवन्ति वै।
विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

paropadeśe samaye śiṣṭāḥ sarve bhavanti vai।
vismarantīha śiṣṭatvaṃ svakārye samupasthite॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

People behave politely while giving advice to others, but in a situation, where they have to do the same work, they conveniently forget the same advice.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

दूसरे व्यक्ति को उपदेश देते समय सभी लोग नम्र होते हैं और शिष्टाचार का पालन करते हैं। परंतु वही कार्य जब उन्हें करना होता हैं, तब सारा शिष्टाचार भूल जाते हैं।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments