Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
पापान्निवारयति योजयते हिताय गुह्यं च गूहति गुणान्प्रकटीकरोति Sanskrit Proverb on Friendship

सुभाषितम्

पापान्निवारयति योजयते हिताय गुह्यं च गूहति गुणान्प्रकटीकरोति।

Sanskrit Proverb on Friendship
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

पापान्निवारयति योजयते हिताय गुह्यं च गूहति गुणान्प्रकटीकरोति।
आपद्गतं न च जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

pāpānnivārayati yojayate hitāya guhyaṃ ca gūhati guṇānprakaṭīkaroti।
āpadgataṃ na ca jahāti dadāti kāle sanmitralakṣaṇamidaṃ pravadanti santaḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A true friend’s characteristics, explained by wise men is as follows:
A true friend keeps one away from bad deeds, gets good deeds done, keeps one’s secrets hidden and praises one’s good habits. A good friend does not leave one when in distress and helps with money and other things when required.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

संतों ने अच्छे मित्र के लक्षण बोले हैं-
अच्छा मित्र व्यक्ति को पापाचरण से दूर कराता है, उससे हितकारक कार्य करवाता है। मित्र उस व्यक्ति का रहस्य गुप्त रखता है और गुण सभी को बताता है। मित्र, यदि व्यक्ति संकट में हो, तो उसे छोड़कर नहीं जाता और ज़रूरत पड़ने पर द्रव्यादिक की भी मदद करता है।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants