पुस्तके पठितः पाठः जीवने नैव साधितः General Sanskrit Proverb

सुभाषितम्

पुस्तके पठितः पाठः जीवने नैव साधितः

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

पुस्तके पठितः पाठः जीवने नैव साधितः।
किं भवेत् तेन पाठेन जीवने यो न सार्थकः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

pustake paṭhitaḥ pāṭhaḥ jīvane naiva sādhitaḥ।
kiṃ bhavet tena pāṭhena jīvane yo na sārthakaḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

If a lesson learnt from a book is not implemented in life, then the lesson learnt is of no use.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

यदि पुस्तक में पढ़े गए पाठ का जीवन में उपयोग नहीं किया गया तो ऐसे पाठ को पढ़के जीवन में क्या लाभ?

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments