

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥

pṛthivyāṃ trīṇi ratnāni jalamannaṃ subhāṣitam।
mūḍhaiḥ pāṣāṇakhaṇḍeṣu ratnasaṃjñā vidhīyate॥

There are three jewels on the Earth – water, food & good words. fools believe jewels to be in pieces of rocks.

पृथ्वी पर तीन ही रत्न है – जल, अन्न और अच्छे वचन। परंतु मूर्ख लोगों के द्वारा पत्थरों के टुकड़ों में रत्न समझे जाते हैं।

पृथिव्यां – पृथ्वी पर ; On the Earth
मूढैः – मूर्ख लोगों के द्वारा ; By fools
पाषाणखण्डेषु – पत्थरों के टुकड़ों में ; In pieces of rocks
विधीयते – समझा जाता है ; Is believed / understood

जलम्, अन्नं (तथा च) सुभाषितम् इति पृथिव्यां त्रीणि रत्नानि (सन्ति)। (परन्तु) मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।
Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.
Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.
Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.
Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.