

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति॥

prathame nārjitā vidyā dvitīye nārjitaṃ dhanam।
tṛtīye nārjitaṃ puṇyaṃ caturthe kiṃ kariṣyati॥

The one who has not earned Vidya (knowledge) in the first Ashrama (Brahmacharya), not earned Dhana (wealth) in the second Ashrama (Grihastha), not earned Punya (good deeds) in the third Ashrama (Vanaprastha), what will he do in the fourth Ashrama (Sanyasa)?

जिस व्यक्ति ने पहले आश्रम में (ब्रम्हचर्य) विद्या अर्जित नहीं की, दूसरे आश्रम में (गृहस्थ) धन अर्जित नहीं किया, तीसरे आश्रम में (वानप्रस्थ) पुण्य अर्जित नहीं किया, वह मनुष्य चौथे आश्रम में (संन्यास) क्या करेगा?
Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.
Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.
Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.
Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.