प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः General Sanskrit Proverb

सुभाषितम्

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता॥  

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

priyavākyapradānena sarve tuṣyanti mānavāḥ।
tasmāt priyaṃ hi vaktavyam vacane kā daridratā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

People love listening to sweet words, hence one should speak accordingly. Why then should one be a miser in using such words.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

प्रिय वाक्य बोलने से सभी लोग संतुष्ट होते हैं, इसलिए वैसे ही बोलना चाहिए। बोलने में क्यों दरिद्री बनना?

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments