मित्रेण कलहं कृत्वा न कदापि सुखी जनः Sanskrit Proverb on Friendship

सुभाषितम्

मित्रेण कलहं कृत्वा न कदापि सुखी जनः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

मित्रेण कलहं कृत्वा न कदापि सुखी जनः।
इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

mitreṇa kalahaṃ kṛtvā na kadāpi sukhī janaḥ।
iti jñātvā prayāsena tadeva parivarjayet॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Fighting with a friend, can never keep a person happy. Keeping this in mind, one should avoid it.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मित्र के साथ झगड़ा करके लोग कभी सुखी नहीं रह सकते। यह जानकर इसको प्रयत्नपूर्वक वर्ज्य करना चाहिये।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments