मृगाः मृगैः संगम् अनुव्रजन्ति गावश्च गोभिः तुरगाः तुरंगैः Sanskrit Proverb on Friendship

सुभाषितम्

मृगाः मृगैः संगम् अनुव्रजन्ति गावश्च गोभिः तुरगाः तुरंगैः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

मृगाः मृगैः संगम् अनुव्रजन्ति गावश्च गोभिः तुरगाः तुरंगैः।
मूर्खाः च मूर्खेः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

mṛgāḥ mṛgaiḥ saṃgam anuvrajanti gāvaśca gobhiḥ turagāḥ turaṃgaiḥ।
mūrkhāḥ ca mūrkheḥ sudhiyaḥ sudhībhiḥ samānaśīlavyasaneṣu sakhyam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A deer will be friends with a deer. A cow with cows, a horse with horses, a fool with other fools and an intelligent person will be friends with other intelligent people. Those who have the same kind of behaviour, personality and traits, will  always be friends with one another.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मृग (हिरन) मृगों से ही मित्रता रखता है। गाय गाय के साथ, घोडा घोडों के साथ, मूर्ख व्यक्ति मूर्ख लोगों के साथ और बुद्धिमान लोग बुद्धिमान लोगों के साथ ही मित्रता रखते हैं। जिनका स्वभाव एक जैसा होता है, उनकी एक दूसरे के मित्रता होती है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments