Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube

सुभाषितम्

मृगाः मृगैः संगम् अनुव्रजन्ति गावश्च गोभिः तुरगाः तुरंगैः।

Sanskrit Proverb on Friendship
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

मृगाः मृगैः संगम् अनुव्रजन्ति गावश्च गोभिः तुरगाः तुरंगैः।
मूर्खाः च मूर्खेः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

mṛgāḥ mṛgaiḥ saṃgam anuvrajanti gāvaśca gobhiḥ turagāḥ turaṃgaiḥ।
mūrkhāḥ ca mūrkheḥ sudhiyaḥ sudhībhiḥ samānaśīlavyasaneṣu sakhyam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A deer will be friends with a deer. A cow with cows, a horse with horses, a fool with other fools and an intelligent person will be friends with other intelligent people. Those who have the same kind of behaviour, personality and traits, will  always be friends with one another.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मृग (हिरन) मृगों से ही मित्रता रखता है। गाय गाय के साथ, घोडा घोडों के साथ, मूर्ख व्यक्ति मूर्ख लोगों के साथ और बुद्धिमान लोग बुद्धिमान लोगों के साथ ही मित्रता रखते हैं। जिनका स्वभाव एक जैसा होता है, उनकी एक दूसरे के मित्रता होती है।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants