यत्र सर्वे विनेतारः सर्वे पण्डितमानिनः Sanskrit Proverb on Advice

सुभाषितम्

यत्र सर्वे विनेतारः सर्वे पण्डितमानिनः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

यत्र सर्वे विनेतारः सर्वे पण्डितमानिनः।
सर्वे महत्त्वम् इच्छन्ति कुलं तद् अवसीदति॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

yatra sarve vinetāraḥ sarve paṇḍitamāninaḥ।
sarve mahattvam icchanti kulaṃ tad avasīdati॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A family where everybody thinks they are leaders, believe that they are very intelligent and want to become the greatest, such a family gets destroyed.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

जिस कुटुंब में सब नेता होते हैं, सभी लोग खुद को होशियार समझते हैं और सभी लोग श्रेष्ठ बनने की इच्छा करते हैं, वह कुटुंब नष्ट हो जाता है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments