यथा चित्तं तथा वाचा यथा वाचा तथा क्रिया Sanskrit Proverb on Virtue

सुभाषितम्

यथा चित्तं तथा वाचा यथा वाचा तथा क्रिया

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

यथा चित्तं तथा वाचा यथा वाचा तथा क्रिया।
चित्ते वाचि क्रियायां च साधूनाम् एकरूपता॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

yathā cittaṃ tathā vācā yathā vācā tathā kriyā।
citte vāci kriyāyāṃ ca sādhūnām ekarūpatā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

As is the mind, so is the speech, as is the speech, so is the action; There is uniformity in thought, speech and act of virtuous people.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

अच्छे लोग (सज्जन) जो सोचते हैं वही बोलते हैं, जो बोलते हैं वही करते हैं। ऐसे सज्जन लोगों के मन, वचन और कर्म में समानता होती है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments