यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम् Sanskrit proverb on Knowledge

सुभाषितम्

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम्।
लोचनभ्यां विहीनस्यदर्पणः किं करिष्यति॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

yasya nāsti svayam prajñā, śāstram tasya karoti kim।
locanabhyam vihīnasyadarpaṇaḥ kima kariṣyati॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

The one who does not have any intellect of his own, what can scriptures do for him/her? Like, what a mirror can do for a person who is visually impaired?

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

जिसे स्वयँ की बुद्धि नही, उसे शास्त्र किस काम का? अंधे मनुष्य को दर्पण किस काम का?

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments