Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत् Sanskrit Proverb on Advice

सुभाषितम्

लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत्।

Sanskrit Proverb on Advice
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत्।
प्राप्ते तु षोडषे वर्षे पुत्रे मित्रवद् आचरेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

lālayet pañcavarṣāṇi daśavarṣāṇi tāḍayet।
prāpte tu ṣoḍaṣe varṣe putre mitravad ācaret॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

One should love and care for a child till the child is five years old. One should scold a child (if he/she makes mistakes) till the child is ten years old. However when the child becomes sixteen years of age, one should behave with him/her like a friend.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

बच्चे की उम्र पाँच साल की होने तक उसको बहुत लाड-प्यार करना चाहिए। बच्चा दस साल का होने तक (जब गलती करता है तब) उसपर गुस्सा करना चाहिए। परंतु बच्चे को सोलहवा साल लगने के बाद उससे मित्र के जैसा आचरण करना चाहिए।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants