लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत् Sanskrit Proverb on Advice

सुभाषितम्

लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत्।
प्राप्ते तु षोडषे वर्षे पुत्रे मित्रवद् आचरेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

lālayet pañcavarṣāṇi daśavarṣāṇi tāḍayet।
prāpte tu ṣoḍaṣe varṣe putre mitravad ācaret॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

One should love and care for a child till the child is five years old. One should scold a child (if he/she makes mistakes) till the child is ten years old. However when the child becomes sixteen years of age, one should behave with him/her like a friend.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

बच्चे की उम्र पाँच साल की होने तक उसको बहुत लाड-प्यार करना चाहिए। बच्चा दस साल का होने तक (जब गलती करता है तब) उसपर गुस्सा करना चाहिए। परंतु बच्चे को सोलहवा साल लगने के बाद उससे मित्र के जैसा आचरण करना चाहिए।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments