वनानि दहतो वह्नेः सखा भवति मारुतः Sanskrit Proverb on Friendship

सुभाषितम्

वनानि दहतो वह्नेः सखा भवति मारुतः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

वनानि दहतो वह्नेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

vanāni dahato vahneḥ sakhā bhavati mārutaḥ।
sa eva dīpanāśāya kṛśe kasyāsti sauhṛdam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

When the forest is consumed by a strong fire, the wind becomes its friend. However, the same wind extinguishes a ‘deepa’ (small diya), meaning, nobody generally likes to be friends with a weak person.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

वन में जब आग लगती है, तब (वायु) वहती हवा उसका मित्र बन जाती है। परंतु वही हवा छोटे दीप को बुझा देती है उसी तरह कमज़ोर व्यक्ति से कौन मित्रता करता है?

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments