वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः General Sanskrit Proverb

सुभाषितम्

वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः।
तथैव नववर्षेऽस्मिन् नूतनं यश आप्नुहि॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

vasantasyāgamane caitre vṛkṣāṇāṃ navapallavāḥ।
tathaiva navavarṣe’smin nūtanaṃ yaśa āpnuhi॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

As new shoots grow on the trees with the arrival of the season of spring, in the month of Chaitra, so may you all get success in this new year.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

जैसे वृक्षों पर चैत्र मास में वसंत के आगमन के कारण नए अंकुर फुटते हैं, वैसे ही इस नए वर्ष में आप नया- नया यश प्राप्त करें।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments